Declension table of ?atidvayī

Deva

FeminineSingularDualPlural
Nominativeatidvayī atidvayyau atidvayyaḥ
Vocativeatidvayi atidvayyau atidvayyaḥ
Accusativeatidvayīm atidvayyau atidvayīḥ
Instrumentalatidvayyā atidvayībhyām atidvayībhiḥ
Dativeatidvayyai atidvayībhyām atidvayībhyaḥ
Ablativeatidvayyāḥ atidvayībhyām atidvayībhyaḥ
Genitiveatidvayyāḥ atidvayyoḥ atidvayīnām
Locativeatidvayyām atidvayyoḥ atidvayīṣu

Compound atidvayi - atidvayī -

Adverb -atidvayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria