Declension table of ?atidvayīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | atidvayī | atidvayyau | atidvayyaḥ |
Vocative | atidvayi | atidvayyau | atidvayyaḥ |
Accusative | atidvayīm | atidvayyau | atidvayīḥ |
Instrumental | atidvayyā | atidvayībhyām | atidvayībhiḥ |
Dative | atidvayyai | atidvayībhyām | atidvayībhyaḥ |
Ablative | atidvayyāḥ | atidvayībhyām | atidvayībhyaḥ |
Genitive | atidvayyāḥ | atidvayyoḥ | atidvayīnām |
Locative | atidvayyām | atidvayyoḥ | atidvayīṣu |