Declension table of atidvaya

Deva

MasculineSingularDualPlural
Nominativeatidvayaḥ atidvayau atidvayāḥ
Vocativeatidvaya atidvayau atidvayāḥ
Accusativeatidvayam atidvayau atidvayān
Instrumentalatidvayena atidvayābhyām atidvayaiḥ atidvayebhiḥ
Dativeatidvayāya atidvayābhyām atidvayebhyaḥ
Ablativeatidvayāt atidvayābhyām atidvayebhyaḥ
Genitiveatidvayasya atidvayayoḥ atidvayānām
Locativeatidvaye atidvayayoḥ atidvayeṣu

Compound atidvaya -

Adverb -atidvayam -atidvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria