Declension table of atiduścara

Deva

NeuterSingularDualPlural
Nominativeatiduścaram atiduścare atiduścarāṇi
Vocativeatiduścara atiduścare atiduścarāṇi
Accusativeatiduścaram atiduścare atiduścarāṇi
Instrumentalatiduścareṇa atiduścarābhyām atiduścaraiḥ
Dativeatiduścarāya atiduścarābhyām atiduścarebhyaḥ
Ablativeatiduścarāt atiduścarābhyām atiduścarebhyaḥ
Genitiveatiduścarasya atiduścarayoḥ atiduścarāṇām
Locativeatiduścare atiduścarayoḥ atiduścareṣu

Compound atiduścara -

Adverb -atiduścaram -atiduścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria