Declension table of atiduścara

Deva

MasculineSingularDualPlural
Nominativeatiduścaraḥ atiduścarau atiduścarāḥ
Vocativeatiduścara atiduścarau atiduścarāḥ
Accusativeatiduścaram atiduścarau atiduścarān
Instrumentalatiduścareṇa atiduścarābhyām atiduścaraiḥ atiduścarebhiḥ
Dativeatiduścarāya atiduścarābhyām atiduścarebhyaḥ
Ablativeatiduścarāt atiduścarābhyām atiduścarebhyaḥ
Genitiveatiduścarasya atiduścarayoḥ atiduścarāṇām
Locativeatiduścare atiduścarayoḥ atiduścareṣu

Compound atiduścara -

Adverb -atiduścaram -atiduścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria