Declension table of atidūratva

Deva

NeuterSingularDualPlural
Nominativeatidūratvam atidūratve atidūratvāni
Vocativeatidūratva atidūratve atidūratvāni
Accusativeatidūratvam atidūratve atidūratvāni
Instrumentalatidūratvena atidūratvābhyām atidūratvaiḥ
Dativeatidūratvāya atidūratvābhyām atidūratvebhyaḥ
Ablativeatidūratvāt atidūratvābhyām atidūratvebhyaḥ
Genitiveatidūratvasya atidūratvayoḥ atidūratvānām
Locativeatidūratve atidūratvayoḥ atidūratveṣu

Compound atidūratva -

Adverb -atidūratvam -atidūratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria