Declension table of atidūra

Deva

NeuterSingularDualPlural
Nominativeatidūram atidūre atidūrāṇi
Vocativeatidūra atidūre atidūrāṇi
Accusativeatidūram atidūre atidūrāṇi
Instrumentalatidūreṇa atidūrābhyām atidūraiḥ
Dativeatidūrāya atidūrābhyām atidūrebhyaḥ
Ablativeatidūrāt atidūrābhyām atidūrebhyaḥ
Genitiveatidūrasya atidūrayoḥ atidūrāṇām
Locativeatidūre atidūrayoḥ atidūreṣu

Compound atidūra -

Adverb -atidūram -atidūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria