Declension table of ?atidurvṛttā

Deva

FeminineSingularDualPlural
Nominativeatidurvṛttā atidurvṛtte atidurvṛttāḥ
Vocativeatidurvṛtte atidurvṛtte atidurvṛttāḥ
Accusativeatidurvṛttām atidurvṛtte atidurvṛttāḥ
Instrumentalatidurvṛttayā atidurvṛttābhyām atidurvṛttābhiḥ
Dativeatidurvṛttāyai atidurvṛttābhyām atidurvṛttābhyaḥ
Ablativeatidurvṛttāyāḥ atidurvṛttābhyām atidurvṛttābhyaḥ
Genitiveatidurvṛttāyāḥ atidurvṛttayoḥ atidurvṛttānām
Locativeatidurvṛttāyām atidurvṛttayoḥ atidurvṛttāsu

Adverb -atidurvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria