Declension table of atidurvṛtta

Deva

NeuterSingularDualPlural
Nominativeatidurvṛttam atidurvṛtte atidurvṛttāni
Vocativeatidurvṛtta atidurvṛtte atidurvṛttāni
Accusativeatidurvṛttam atidurvṛtte atidurvṛttāni
Instrumentalatidurvṛttena atidurvṛttābhyām atidurvṛttaiḥ
Dativeatidurvṛttāya atidurvṛttābhyām atidurvṛttebhyaḥ
Ablativeatidurvṛttāt atidurvṛttābhyām atidurvṛttebhyaḥ
Genitiveatidurvṛttasya atidurvṛttayoḥ atidurvṛttānām
Locativeatidurvṛtte atidurvṛttayoḥ atidurvṛtteṣu

Compound atidurvṛtta -

Adverb -atidurvṛttam -atidurvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria