सुबन्तावली ?अतिदुर्लम्भ

Roma

पुमान्एकद्विबहु
प्रथमाअतिदुर्लम्भः अतिदुर्लम्भौ अतिदुर्लम्भाः
सम्बोधनम्अतिदुर्लम्भ अतिदुर्लम्भौ अतिदुर्लम्भाः
द्वितीयाअतिदुर्लम्भम् अतिदुर्लम्भौ अतिदुर्लम्भान्
तृतीयाअतिदुर्लम्भेन अतिदुर्लम्भाभ्याम् अतिदुर्लम्भैः अतिदुर्लम्भेभिः
चतुर्थीअतिदुर्लम्भाय अतिदुर्लम्भाभ्याम् अतिदुर्लम्भेभ्यः
पञ्चमीअतिदुर्लम्भात् अतिदुर्लम्भाभ्याम् अतिदुर्लम्भेभ्यः
षष्ठीअतिदुर्लम्भस्य अतिदुर्लम्भयोः अतिदुर्लम्भानाम्
सप्तमीअतिदुर्लम्भे अतिदुर्लम्भयोः अतिदुर्लम्भेषु

समास अतिदुर्लम्भ

अव्यय ॰अतिदुर्लम्भम् ॰अतिदुर्लम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria