Declension table of atiduṣkara

Deva

NeuterSingularDualPlural
Nominativeatiduṣkaram atiduṣkare atiduṣkarāṇi
Vocativeatiduṣkara atiduṣkare atiduṣkarāṇi
Accusativeatiduṣkaram atiduṣkare atiduṣkarāṇi
Instrumentalatiduṣkareṇa atiduṣkarābhyām atiduṣkaraiḥ
Dativeatiduṣkarāya atiduṣkarābhyām atiduṣkarebhyaḥ
Ablativeatiduṣkarāt atiduṣkarābhyām atiduṣkarebhyaḥ
Genitiveatiduṣkarasya atiduṣkarayoḥ atiduṣkarāṇām
Locativeatiduṣkare atiduṣkarayoḥ atiduṣkareṣu

Compound atiduṣkara -

Adverb -atiduṣkaram -atiduṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria