Declension table of atiduṣkara

Deva

MasculineSingularDualPlural
Nominativeatiduṣkaraḥ atiduṣkarau atiduṣkarāḥ
Vocativeatiduṣkara atiduṣkarau atiduṣkarāḥ
Accusativeatiduṣkaram atiduṣkarau atiduṣkarān
Instrumentalatiduṣkareṇa atiduṣkarābhyām atiduṣkaraiḥ atiduṣkarebhiḥ
Dativeatiduṣkarāya atiduṣkarābhyām atiduṣkarebhyaḥ
Ablativeatiduṣkarāt atiduṣkarābhyām atiduṣkarebhyaḥ
Genitiveatiduṣkarasya atiduṣkarayoḥ atiduṣkarāṇām
Locativeatiduṣkare atiduṣkarayoḥ atiduṣkareṣu

Compound atiduṣkara -

Adverb -atiduṣkaram -atiduṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria