Declension table of atidīrgha

Deva

NeuterSingularDualPlural
Nominativeatidīrgham atidīrghe atidīrghāṇi
Vocativeatidīrgha atidīrghe atidīrghāṇi
Accusativeatidīrgham atidīrghe atidīrghāṇi
Instrumentalatidīrgheṇa atidīrghābhyām atidīrghaiḥ
Dativeatidīrghāya atidīrghābhyām atidīrghebhyaḥ
Ablativeatidīrghāt atidīrghābhyām atidīrghebhyaḥ
Genitiveatidīrghasya atidīrghayoḥ atidīrghāṇām
Locativeatidīrghe atidīrghayoḥ atidīrgheṣu

Compound atidīrgha -

Adverb -atidīrgham -atidīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria