Declension table of atidīrgha

Deva

MasculineSingularDualPlural
Nominativeatidīrghaḥ atidīrghau atidīrghāḥ
Vocativeatidīrgha atidīrghau atidīrghāḥ
Accusativeatidīrgham atidīrghau atidīrghān
Instrumentalatidīrgheṇa atidīrghābhyām atidīrghaiḥ atidīrghebhiḥ
Dativeatidīrghāya atidīrghābhyām atidīrghebhyaḥ
Ablativeatidīrghāt atidīrghābhyām atidīrghebhyaḥ
Genitiveatidīrghasya atidīrghayoḥ atidīrghāṇām
Locativeatidīrghe atidīrghayoḥ atidīrgheṣu

Compound atidīrgha -

Adverb -atidīrgham -atidīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria