Declension table of atidhārmika

Deva

NeuterSingularDualPlural
Nominativeatidhārmikam atidhārmike atidhārmikāṇi
Vocativeatidhārmika atidhārmike atidhārmikāṇi
Accusativeatidhārmikam atidhārmike atidhārmikāṇi
Instrumentalatidhārmikeṇa atidhārmikābhyām atidhārmikaiḥ
Dativeatidhārmikāya atidhārmikābhyām atidhārmikebhyaḥ
Ablativeatidhārmikāt atidhārmikābhyām atidhārmikebhyaḥ
Genitiveatidhārmikasya atidhārmikayoḥ atidhārmikāṇām
Locativeatidhārmike atidhārmikayoḥ atidhārmikeṣu

Compound atidhārmika -

Adverb -atidhārmikam -atidhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria