Declension table of atideśasūtra

Deva

NeuterSingularDualPlural
Nominativeatideśasūtram atideśasūtre atideśasūtrāṇi
Vocativeatideśasūtra atideśasūtre atideśasūtrāṇi
Accusativeatideśasūtram atideśasūtre atideśasūtrāṇi
Instrumentalatideśasūtreṇa atideśasūtrābhyām atideśasūtraiḥ
Dativeatideśasūtrāya atideśasūtrābhyām atideśasūtrebhyaḥ
Ablativeatideśasūtrāt atideśasūtrābhyām atideśasūtrebhyaḥ
Genitiveatideśasūtrasya atideśasūtrayoḥ atideśasūtrāṇām
Locativeatideśasūtre atideśasūtrayoḥ atideśasūtreṣu

Compound atideśasūtra -

Adverb -atideśasūtram -atideśasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria