Declension table of ?atideva

Deva

MasculineSingularDualPlural
Nominativeatidevaḥ atidevau atidevāḥ
Vocativeatideva atidevau atidevāḥ
Accusativeatidevam atidevau atidevān
Instrumentalatidevena atidevābhyām atidevaiḥ atidevebhiḥ
Dativeatidevāya atidevābhyām atidevebhyaḥ
Ablativeatidevāt atidevābhyām atidevebhyaḥ
Genitiveatidevasya atidevayoḥ atidevānām
Locativeatideve atidevayoḥ atideveṣu

Compound atideva -

Adverb -atidevam -atidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria