Declension table of atidarpa

Deva

NeuterSingularDualPlural
Nominativeatidarpam atidarpe atidarpāṇi
Vocativeatidarpa atidarpe atidarpāṇi
Accusativeatidarpam atidarpe atidarpāṇi
Instrumentalatidarpeṇa atidarpābhyām atidarpaiḥ
Dativeatidarpāya atidarpābhyām atidarpebhyaḥ
Ablativeatidarpāt atidarpābhyām atidarpebhyaḥ
Genitiveatidarpasya atidarpayoḥ atidarpāṇām
Locativeatidarpe atidarpayoḥ atidarpeṣu

Compound atidarpa -

Adverb -atidarpam -atidarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria