Declension table of ?atidāha

Deva

MasculineSingularDualPlural
Nominativeatidāhaḥ atidāhau atidāhāḥ
Vocativeatidāha atidāhau atidāhāḥ
Accusativeatidāham atidāhau atidāhān
Instrumentalatidāhena atidāhābhyām atidāhaiḥ atidāhebhiḥ
Dativeatidāhāya atidāhābhyām atidāhebhyaḥ
Ablativeatidāhāt atidāhābhyām atidāhebhyaḥ
Genitiveatidāhasya atidāhayoḥ atidāhānām
Locativeatidāhe atidāhayoḥ atidāheṣu

Compound atidāha -

Adverb -atidāham -atidāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria