Declension table of aticira

Deva

NeuterSingularDualPlural
Nominativeaticiram aticire aticirāṇi
Vocativeaticira aticire aticirāṇi
Accusativeaticiram aticire aticirāṇi
Instrumentalaticireṇa aticirābhyām aticiraiḥ
Dativeaticirāya aticirābhyām aticirebhyaḥ
Ablativeaticirāt aticirābhyām aticirebhyaḥ
Genitiveaticirasya aticirayoḥ aticirāṇām
Locativeaticire aticirayoḥ aticireṣu

Compound aticira -

Adverb -aticiram -aticirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria