Declension table of aticira

Deva

MasculineSingularDualPlural
Nominativeaticiraḥ aticirau aticirāḥ
Vocativeaticira aticirau aticirāḥ
Accusativeaticiram aticirau aticirān
Instrumentalaticireṇa aticirābhyām aticiraiḥ aticirebhiḥ
Dativeaticirāya aticirābhyām aticirebhyaḥ
Ablativeaticirāt aticirābhyām aticirebhyaḥ
Genitiveaticirasya aticirayoḥ aticirāṇām
Locativeaticire aticirayoḥ aticireṣu

Compound aticira -

Adverb -aticiram -aticirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria