Declension table of ?aticaṇḍī

Deva

FeminineSingularDualPlural
Nominativeaticaṇḍī aticaṇḍyau aticaṇḍyaḥ
Vocativeaticaṇḍi aticaṇḍyau aticaṇḍyaḥ
Accusativeaticaṇḍīm aticaṇḍyau aticaṇḍīḥ
Instrumentalaticaṇḍyā aticaṇḍībhyām aticaṇḍībhiḥ
Dativeaticaṇḍyai aticaṇḍībhyām aticaṇḍībhyaḥ
Ablativeaticaṇḍyāḥ aticaṇḍībhyām aticaṇḍībhyaḥ
Genitiveaticaṇḍyāḥ aticaṇḍyoḥ aticaṇḍīnām
Locativeaticaṇḍyām aticaṇḍyoḥ aticaṇḍīṣu

Compound aticaṇḍi - aticaṇḍī -

Adverb -aticaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria