Declension table of aticaṇḍa

Deva

NeuterSingularDualPlural
Nominativeaticaṇḍam aticaṇḍe aticaṇḍāni
Vocativeaticaṇḍa aticaṇḍe aticaṇḍāni
Accusativeaticaṇḍam aticaṇḍe aticaṇḍāni
Instrumentalaticaṇḍena aticaṇḍābhyām aticaṇḍaiḥ
Dativeaticaṇḍāya aticaṇḍābhyām aticaṇḍebhyaḥ
Ablativeaticaṇḍāt aticaṇḍābhyām aticaṇḍebhyaḥ
Genitiveaticaṇḍasya aticaṇḍayoḥ aticaṇḍānām
Locativeaticaṇḍe aticaṇḍayoḥ aticaṇḍeṣu

Compound aticaṇḍa -

Adverb -aticaṇḍam -aticaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria