Declension table of atibhūmi

Deva

FeminineSingularDualPlural
Nominativeatibhūmiḥ atibhūmī atibhūmayaḥ
Vocativeatibhūme atibhūmī atibhūmayaḥ
Accusativeatibhūmim atibhūmī atibhūmīḥ
Instrumentalatibhūmyā atibhūmibhyām atibhūmibhiḥ
Dativeatibhūmyai atibhūmaye atibhūmibhyām atibhūmibhyaḥ
Ablativeatibhūmyāḥ atibhūmeḥ atibhūmibhyām atibhūmibhyaḥ
Genitiveatibhūmyāḥ atibhūmeḥ atibhūmyoḥ atibhūmīnām
Locativeatibhūmyām atibhūmau atibhūmyoḥ atibhūmiṣu

Compound atibhūmi -

Adverb -atibhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria