Declension table of atibhaya

Deva

NeuterSingularDualPlural
Nominativeatibhayam atibhaye atibhayāni
Vocativeatibhaya atibhaye atibhayāni
Accusativeatibhayam atibhaye atibhayāni
Instrumentalatibhayena atibhayābhyām atibhayaiḥ
Dativeatibhayāya atibhayābhyām atibhayebhyaḥ
Ablativeatibhayāt atibhayābhyām atibhayebhyaḥ
Genitiveatibhayasya atibhayayoḥ atibhayānām
Locativeatibhaye atibhayayoḥ atibhayeṣu

Compound atibhaya -

Adverb -atibhayam -atibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria