Declension table of ?atiṣyat

Deva

MasculineSingularDualPlural
Nominativeatiṣyan atiṣyantau atiṣyantaḥ
Vocativeatiṣyan atiṣyantau atiṣyantaḥ
Accusativeatiṣyantam atiṣyantau atiṣyataḥ
Instrumentalatiṣyatā atiṣyadbhyām atiṣyadbhiḥ
Dativeatiṣyate atiṣyadbhyām atiṣyadbhyaḥ
Ablativeatiṣyataḥ atiṣyadbhyām atiṣyadbhyaḥ
Genitiveatiṣyataḥ atiṣyatoḥ atiṣyatām
Locativeatiṣyati atiṣyatoḥ atiṣyatsu

Compound atiṣyat -

Adverb -atiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria