Declension table of ?atiṣyantī

Deva

FeminineSingularDualPlural
Nominativeatiṣyantī atiṣyantyau atiṣyantyaḥ
Vocativeatiṣyanti atiṣyantyau atiṣyantyaḥ
Accusativeatiṣyantīm atiṣyantyau atiṣyantīḥ
Instrumentalatiṣyantyā atiṣyantībhyām atiṣyantībhiḥ
Dativeatiṣyantyai atiṣyantībhyām atiṣyantībhyaḥ
Ablativeatiṣyantyāḥ atiṣyantībhyām atiṣyantībhyaḥ
Genitiveatiṣyantyāḥ atiṣyantyoḥ atiṣyantīnām
Locativeatiṣyantyām atiṣyantyoḥ atiṣyantīṣu

Compound atiṣyanti - atiṣyantī -

Adverb -atiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria