Declension table of atiṣṭhat

Deva

NeuterSingularDualPlural
Nominativeatiṣṭhat atiṣṭhantī atiṣṭhatī atiṣṭhanti
Vocativeatiṣṭhat atiṣṭhantī atiṣṭhatī atiṣṭhanti
Accusativeatiṣṭhat atiṣṭhantī atiṣṭhatī atiṣṭhanti
Instrumentalatiṣṭhatā atiṣṭhadbhyām atiṣṭhadbhiḥ
Dativeatiṣṭhate atiṣṭhadbhyām atiṣṭhadbhyaḥ
Ablativeatiṣṭhataḥ atiṣṭhadbhyām atiṣṭhadbhyaḥ
Genitiveatiṣṭhataḥ atiṣṭhatoḥ atiṣṭhatām
Locativeatiṣṭhati atiṣṭhatoḥ atiṣṭhatsu

Adverb -atiṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria