Declension table of atiṣṭhat

Deva

MasculineSingularDualPlural
Nominativeatiṣṭhan atiṣṭhantau atiṣṭhantaḥ
Vocativeatiṣṭhan atiṣṭhantau atiṣṭhantaḥ
Accusativeatiṣṭhantam atiṣṭhantau atiṣṭhataḥ
Instrumentalatiṣṭhatā atiṣṭhadbhyām atiṣṭhadbhiḥ
Dativeatiṣṭhate atiṣṭhadbhyām atiṣṭhadbhyaḥ
Ablativeatiṣṭhataḥ atiṣṭhadbhyām atiṣṭhadbhyaḥ
Genitiveatiṣṭhataḥ atiṣṭhatoḥ atiṣṭhatām
Locativeatiṣṭhati atiṣṭhatoḥ atiṣṭhatsu

Compound atiṣṭhat -

Adverb -atiṣṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria