Declension table of ?atiṣṭhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | atiṣṭhantī | atiṣṭhantyau | atiṣṭhantyaḥ |
Vocative | atiṣṭhanti | atiṣṭhantyau | atiṣṭhantyaḥ |
Accusative | atiṣṭhantīm | atiṣṭhantyau | atiṣṭhantīḥ |
Instrumental | atiṣṭhantyā | atiṣṭhantībhyām | atiṣṭhantībhiḥ |
Dative | atiṣṭhantyai | atiṣṭhantībhyām | atiṣṭhantībhyaḥ |
Ablative | atiṣṭhantyāḥ | atiṣṭhantībhyām | atiṣṭhantībhyaḥ |
Genitive | atiṣṭhantyāḥ | atiṣṭhantyoḥ | atiṣṭhantīnām |
Locative | atiṣṭhantyām | atiṣṭhantyoḥ | atiṣṭhantīṣu |