Declension table of ?atharyū

Deva

NeuterSingularDualPlural
Nominativeatharyu atharyuṇī atharyūṇi
Vocativeatharyu atharyuṇī atharyūṇi
Accusativeatharyu atharyuṇī atharyūṇi
Instrumentalatharyuṇā atharyubhyām atharyubhiḥ
Dativeatharyuṇe atharyubhyām atharyubhyaḥ
Ablativeatharyuṇaḥ atharyubhyām atharyubhyaḥ
Genitiveatharyuṇaḥ atharyuṇoḥ atharyūṇām
Locativeatharyuṇi atharyuṇoḥ atharyuṣu

Compound atharyu -

Adverb -atharyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria