Declension table of atharvaśīrṣa

Deva

NeuterSingularDualPlural
Nominativeatharvaśīrṣam atharvaśīrṣe atharvaśīrṣāṇi
Vocativeatharvaśīrṣa atharvaśīrṣe atharvaśīrṣāṇi
Accusativeatharvaśīrṣam atharvaśīrṣe atharvaśīrṣāṇi
Instrumentalatharvaśīrṣeṇa atharvaśīrṣābhyām atharvaśīrṣaiḥ
Dativeatharvaśīrṣāya atharvaśīrṣābhyām atharvaśīrṣebhyaḥ
Ablativeatharvaśīrṣāt atharvaśīrṣābhyām atharvaśīrṣebhyaḥ
Genitiveatharvaśīrṣasya atharvaśīrṣayoḥ atharvaśīrṣāṇām
Locativeatharvaśīrṣe atharvaśīrṣayoḥ atharvaśīrṣeṣu

Compound atharvaśīrṣa -

Adverb -atharvaśīrṣam -atharvaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria