सुबन्तावली ?अथर्वणि

Roma

पुमान्एकद्विबहु
प्रथमाअथर्वणिः अथर्वणी अथर्वणयः
सम्बोधनम्अथर्वणे अथर्वणी अथर्वणयः
द्वितीयाअथर्वणिम् अथर्वणी अथर्वणीन्
तृतीयाअथर्वणिना अथर्वणिभ्याम् अथर्वणिभिः
चतुर्थीअथर्वणये अथर्वणिभ्याम् अथर्वणिभ्यः
पञ्चमीअथर्वणेः अथर्वणिभ्याम् अथर्वणिभ्यः
षष्ठीअथर्वणेः अथर्वण्योः अथर्वणीनाम्
सप्तमीअथर्वणौ अथर्वण्योः अथर्वणिषु

समास अथर्वणि

अव्यय ॰अथर्वणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria