सुबन्तावली ?अथर्वण

Roma

पुमान्एकद्विबहु
प्रथमाअथर्वणः अथर्वणौ अथर्वणाः
सम्बोधनम्अथर्वण अथर्वणौ अथर्वणाः
द्वितीयाअथर्वणम् अथर्वणौ अथर्वणान्
तृतीयाअथर्वणेन अथर्वणाभ्याम् अथर्वणैः अथर्वणेभिः
चतुर्थीअथर्वणाय अथर्वणाभ्याम् अथर्वणेभ्यः
पञ्चमीअथर्वणात् अथर्वणाभ्याम् अथर्वणेभ्यः
षष्ठीअथर्वणस्य अथर्वणयोः अथर्वणानाम्
सप्तमीअथर्वणे अथर्वणयोः अथर्वणेषु

समास अथर्वण

अव्यय ॰अथर्वणम् ॰अथर्वणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria