Declension table of ?atayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeatayiṣyantī atayiṣyantyau atayiṣyantyaḥ
Vocativeatayiṣyanti atayiṣyantyau atayiṣyantyaḥ
Accusativeatayiṣyantīm atayiṣyantyau atayiṣyantīḥ
Instrumentalatayiṣyantyā atayiṣyantībhyām atayiṣyantībhiḥ
Dativeatayiṣyantyai atayiṣyantībhyām atayiṣyantībhyaḥ
Ablativeatayiṣyantyāḥ atayiṣyantībhyām atayiṣyantībhyaḥ
Genitiveatayiṣyantyāḥ atayiṣyantyoḥ atayiṣyantīnām
Locativeatayiṣyantyām atayiṣyantyoḥ atayiṣyantīṣu

Compound atayiṣyanti - atayiṣyantī -

Adverb -atayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria