Declension table of ?atayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeatayiṣyamāṇā atayiṣyamāṇe atayiṣyamāṇāḥ
Vocativeatayiṣyamāṇe atayiṣyamāṇe atayiṣyamāṇāḥ
Accusativeatayiṣyamāṇām atayiṣyamāṇe atayiṣyamāṇāḥ
Instrumentalatayiṣyamāṇayā atayiṣyamāṇābhyām atayiṣyamāṇābhiḥ
Dativeatayiṣyamāṇāyai atayiṣyamāṇābhyām atayiṣyamāṇābhyaḥ
Ablativeatayiṣyamāṇāyāḥ atayiṣyamāṇābhyām atayiṣyamāṇābhyaḥ
Genitiveatayiṣyamāṇāyāḥ atayiṣyamāṇayoḥ atayiṣyamāṇānām
Locativeatayiṣyamāṇāyām atayiṣyamāṇayoḥ atayiṣyamāṇāsu

Adverb -atayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria