Declension table of ?atayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeatayiṣyamāṇaḥ atayiṣyamāṇau atayiṣyamāṇāḥ
Vocativeatayiṣyamāṇa atayiṣyamāṇau atayiṣyamāṇāḥ
Accusativeatayiṣyamāṇam atayiṣyamāṇau atayiṣyamāṇān
Instrumentalatayiṣyamāṇena atayiṣyamāṇābhyām atayiṣyamāṇaiḥ atayiṣyamāṇebhiḥ
Dativeatayiṣyamāṇāya atayiṣyamāṇābhyām atayiṣyamāṇebhyaḥ
Ablativeatayiṣyamāṇāt atayiṣyamāṇābhyām atayiṣyamāṇebhyaḥ
Genitiveatayiṣyamāṇasya atayiṣyamāṇayoḥ atayiṣyamāṇānām
Locativeatayiṣyamāṇe atayiṣyamāṇayoḥ atayiṣyamāṇeṣu

Compound atayiṣyamāṇa -

Adverb -atayiṣyamāṇam -atayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria