Declension table of atattvavid

Deva

MasculineSingularDualPlural
Nominativeatattvavit atattvavidau atattvavidaḥ
Vocativeatattvavit atattvavidau atattvavidaḥ
Accusativeatattvavidam atattvavidau atattvavidaḥ
Instrumentalatattvavidā atattvavidbhyām atattvavidbhiḥ
Dativeatattvavide atattvavidbhyām atattvavidbhyaḥ
Ablativeatattvavidaḥ atattvavidbhyām atattvavidbhyaḥ
Genitiveatattvavidaḥ atattvavidoḥ atattvavidām
Locativeatattvavidi atattvavidoḥ atattvavitsu

Compound atattvavit -

Adverb -atattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria