सुबन्तावली ?अतत्त्वार्थवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअतत्त्वार्थवत् अतत्त्वार्थवन्ती अतत्त्वार्थवती अतत्त्वार्थवन्ति
सम्बोधनम्अतत्त्वार्थवत् अतत्त्वार्थवन्ती अतत्त्वार्थवती अतत्त्वार्थवन्ति
द्वितीयाअतत्त्वार्थवत् अतत्त्वार्थवन्ती अतत्त्वार्थवती अतत्त्वार्थवन्ति
तृतीयाअतत्त्वार्थवता अतत्त्वार्थवद्भ्याम् अतत्त्वार्थवद्भिः
चतुर्थीअतत्त्वार्थवते अतत्त्वार्थवद्भ्याम् अतत्त्वार्थवद्भ्यः
पञ्चमीअतत्त्वार्थवतः अतत्त्वार्थवद्भ्याम् अतत्त्वार्थवद्भ्यः
षष्ठीअतत्त्वार्थवतः अतत्त्वार्थवतोः अतत्त्वार्थवताम्
सप्तमीअतत्त्वार्थवति अतत्त्वार्थवतोः अतत्त्वार्थवत्सु

अव्यय ॰अतत्त्वार्थवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria