Declension table of ?atathocita

Deva

NeuterSingularDualPlural
Nominativeatathocitam atathocite atathocitāni
Vocativeatathocita atathocite atathocitāni
Accusativeatathocitam atathocite atathocitāni
Instrumentalatathocitena atathocitābhyām atathocitaiḥ
Dativeatathocitāya atathocitābhyām atathocitebhyaḥ
Ablativeatathocitāt atathocitābhyām atathocitebhyaḥ
Genitiveatathocitasya atathocitayoḥ atathocitānām
Locativeatathocite atathocitayoḥ atathociteṣu

Compound atathocita -

Adverb -atathocitam -atathocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria