सुबन्तावली ?अतस्कर

Roma

पुमान्एकद्विबहु
प्रथमाअतस्करः अतस्करौ अतस्कराः
सम्बोधनम्अतस्कर अतस्करौ अतस्कराः
द्वितीयाअतस्करम् अतस्करौ अतस्करान्
तृतीयाअतस्करेण अतस्कराभ्याम् अतस्करैः अतस्करेभिः
चतुर्थीअतस्कराय अतस्कराभ्याम् अतस्करेभ्यः
पञ्चमीअतस्करात् अतस्कराभ्याम् अतस्करेभ्यः
षष्ठीअतस्करस्य अतस्करयोः अतस्कराणाम्
सप्तमीअतस्करे अतस्करयोः अतस्करेषु

समास अतस्कर

अव्यय ॰अतस्करम् ॰अतस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria