सुबन्तावली अतर्कितोपपन्न

Roma

पुमान्एकद्विबहु
प्रथमाअतर्कितोपपन्नः अतर्कितोपपन्नौ अतर्कितोपपन्नाः
सम्बोधनम्अतर्कितोपपन्न अतर्कितोपपन्नौ अतर्कितोपपन्नाः
द्वितीयाअतर्कितोपपन्नम् अतर्कितोपपन्नौ अतर्कितोपपन्नान्
तृतीयाअतर्कितोपपन्नेन अतर्कितोपपन्नाभ्याम् अतर्कितोपपन्नैः अतर्कितोपपन्नेभिः
चतुर्थीअतर्कितोपपन्नाय अतर्कितोपपन्नाभ्याम् अतर्कितोपपन्नेभ्यः
पञ्चमीअतर्कितोपपन्नात् अतर्कितोपपन्नाभ्याम् अतर्कितोपपन्नेभ्यः
षष्ठीअतर्कितोपपन्नस्य अतर्कितोपपन्नयोः अतर्कितोपपन्नानाम्
सप्तमीअतर्कितोपपन्ने अतर्कितोपपन्नयोः अतर्कितोपपन्नेषु

समास अतर्कितोपपन्न

अव्यय ॰अतर्कितोपपन्नम् ॰अतर्कितोपपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria