Declension table of atarkita

Deva

MasculineSingularDualPlural
Nominativeatarkitaḥ atarkitau atarkitāḥ
Vocativeatarkita atarkitau atarkitāḥ
Accusativeatarkitam atarkitau atarkitān
Instrumentalatarkitena atarkitābhyām atarkitaiḥ atarkitebhiḥ
Dativeatarkitāya atarkitābhyām atarkitebhyaḥ
Ablativeatarkitāt atarkitābhyām atarkitebhyaḥ
Genitiveatarkitasya atarkitayoḥ atarkitānām
Locativeatarkite atarkitayoḥ atarkiteṣu

Compound atarkita -

Adverb -atarkitam -atarkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria