सुबन्तावली ?अतर

Roma

पुमान्एकद्विबहु
प्रथमाअतरः अतरौ अतराः
सम्बोधनम्अतर अतरौ अतराः
द्वितीयाअतरम् अतरौ अतरान्
तृतीयाअतरेण अतराभ्याम् अतरैः अतरेभिः
चतुर्थीअतराय अतराभ्याम् अतरेभ्यः
पञ्चमीअतरात् अतराभ्याम् अतरेभ्यः
षष्ठीअतरस्य अतरयोः अतराणाम्
सप्तमीअतरे अतरयोः अतरेषु

समास अतर

अव्यय ॰अतरम् ॰अतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria