सुबन्तावली ?अतप्यमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअतप्यमानम् अतप्यमाने अतप्यमानानि
सम्बोधनम्अतप्यमान अतप्यमाने अतप्यमानानि
द्वितीयाअतप्यमानम् अतप्यमाने अतप्यमानानि
तृतीयाअतप्यमानेन अतप्यमानाभ्याम् अतप्यमानैः
चतुर्थीअतप्यमानाय अतप्यमानाभ्याम् अतप्यमानेभ्यः
पञ्चमीअतप्यमानात् अतप्यमानाभ्याम् अतप्यमानेभ्यः
षष्ठीअतप्यमानस्य अतप्यमानयोः अतप्यमानानाम्
सप्तमीअतप्यमाने अतप्यमानयोः अतप्यमानेषु

समास अतप्यमान

अव्यय ॰अतप्यमानम् ॰अतप्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria