Declension table of ?ataptā

Deva

FeminineSingularDualPlural
Nominativeataptā atapte ataptāḥ
Vocativeatapte atapte ataptāḥ
Accusativeataptām atapte ataptāḥ
Instrumentalataptayā ataptābhyām ataptābhiḥ
Dativeataptāyai ataptābhyām ataptābhyaḥ
Ablativeataptāyāḥ ataptābhyām ataptābhyaḥ
Genitiveataptāyāḥ ataptayoḥ ataptānām
Locativeataptāyām ataptayoḥ ataptāsu

Adverb -ataptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria