Declension table of atapaska

Deva

NeuterSingularDualPlural
Nominativeatapaskam atapaske atapaskāni
Vocativeatapaska atapaske atapaskāni
Accusativeatapaskam atapaske atapaskāni
Instrumentalatapaskena atapaskābhyām atapaskaiḥ
Dativeatapaskāya atapaskābhyām atapaskebhyaḥ
Ablativeatapaskāt atapaskābhyām atapaskebhyaḥ
Genitiveatapaskasya atapaskayoḥ atapaskānām
Locativeatapaske atapaskayoḥ atapaskeṣu

Compound atapaska -

Adverb -atapaskam -atapaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria