Declension table of ?atalā

Deva

FeminineSingularDualPlural
Nominativeatalā atale atalāḥ
Vocativeatale atale atalāḥ
Accusativeatalām atale atalāḥ
Instrumentalatalayā atalābhyām atalābhiḥ
Dativeatalāyai atalābhyām atalābhyaḥ
Ablativeatalāyāḥ atalābhyām atalābhyaḥ
Genitiveatalāyāḥ atalayoḥ atalānām
Locativeatalāyām atalayoḥ atalāsu

Adverb -atalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria