Declension table of atala

Deva

MasculineSingularDualPlural
Nominativeatalaḥ atalau atalāḥ
Vocativeatala atalau atalāḥ
Accusativeatalam atalau atalān
Instrumentalatalena atalābhyām atalaiḥ atalebhiḥ
Dativeatalāya atalābhyām atalebhyaḥ
Ablativeatalāt atalābhyām atalebhyaḥ
Genitiveatalasya atalayoḥ atalānām
Locativeatale atalayoḥ ataleṣu

Compound atala -

Adverb -atalam -atalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria