Declension table of atadrūpa

Deva

NeuterSingularDualPlural
Nominativeatadrūpam atadrūpe atadrūpāṇi
Vocativeatadrūpa atadrūpe atadrūpāṇi
Accusativeatadrūpam atadrūpe atadrūpāṇi
Instrumentalatadrūpeṇa atadrūpābhyām atadrūpaiḥ
Dativeatadrūpāya atadrūpābhyām atadrūpebhyaḥ
Ablativeatadrūpāt atadrūpābhyām atadrūpebhyaḥ
Genitiveatadrūpasya atadrūpayoḥ atadrūpāṇām
Locativeatadrūpe atadrūpayoḥ atadrūpeṣu

Compound atadrūpa -

Adverb -atadrūpam -atadrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria