सुबन्तावली ?अतदर्ह

Roma

नपुंसकम्एकद्विबहु
प्रथमाअतदर्हम् अतदर्हे अतदर्हाणि
सम्बोधनम्अतदर्ह अतदर्हे अतदर्हाणि
द्वितीयाअतदर्हम् अतदर्हे अतदर्हाणि
तृतीयाअतदर्हेण अतदर्हाभ्याम् अतदर्हैः
चतुर्थीअतदर्हाय अतदर्हाभ्याम् अतदर्हेभ्यः
पञ्चमीअतदर्हात् अतदर्हाभ्याम् अतदर्हेभ्यः
षष्ठीअतदर्हस्य अतदर्हयोः अतदर्हाणाम्
सप्तमीअतदर्हे अतदर्हयोः अतदर्हेषु

समास अतदर्ह

अव्यय ॰अतदर्हम् ॰अतदर्हात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria